विदती शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
विदती
विदत्यौ
विदत्यः
सम्बोधन
विदति
विदत्यौ
विदत्यः
द्वितीया
विदतीम्
विदत्यौ
विदतीः
तृतीया
विदत्या
विदतीभ्याम्
विदतीभिः
चतुर्थी
विदत्यै
विदतीभ्याम्
विदतीभ्यः
पञ्चमी
विदत्याः
विदतीभ्याम्
विदतीभ्यः
षष्ठी
विदत्याः
विदत्योः
विदतीनाम्
सप्तमी
विदत्याम्
विदत्योः
विदतीषु
 
एक
द्वि
बहु
प्रथमा
विदती
विदत्यौ
विदत्यः
सम्बोधन
विदति
विदत्यौ
विदत्यः
द्वितीया
विदतीम्
विदत्यौ
विदतीः
तृतीया
विदत्या
विदतीभ्याम्
विदतीभिः
चतुर्थी
विदत्यै
विदतीभ्याम्
विदतीभ्यः
पञ्चमी
विदत्याः
विदतीभ्याम्
विदतीभ्यः
षष्ठी
विदत्याः
विदत्योः
विदतीनाम्
सप्तमी
विदत्याम्
विदत्योः
विदतीषु


अन्याः