विथितवत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
विथितवत् / विथितवद्
विथितवती
विथितवन्ति
सम्बोधन
विथितवत् / विथितवद्
विथितवती
विथितवन्ति
द्वितीया
विथितवत् / विथितवद्
विथितवती
विथितवन्ति
तृतीया
विथितवता
विथितवद्भ्याम्
विथितवद्भिः
चतुर्थी
विथितवते
विथितवद्भ्याम्
विथितवद्भ्यः
पञ्चमी
विथितवतः
विथितवद्भ्याम्
विथितवद्भ्यः
षष्ठी
विथितवतः
विथितवतोः
विथितवताम्
सप्तमी
विथितवति
विथितवतोः
विथितवत्सु
 
एक
द्वि
बहु
प्रथमा
विथितवत् / विथितवद्
विथितवती
विथितवन्ति
सम्बोधन
विथितवत् / विथितवद्
विथितवती
विथितवन्ति
द्वितीया
विथितवत् / विथितवद्
विथितवती
विथितवन्ति
तृतीया
विथितवता
विथितवद्भ्याम्
विथितवद्भिः
चतुर्थी
विथितवते
विथितवद्भ्याम्
विथितवद्भ्यः
पञ्चमी
विथितवतः
विथितवद्भ्याम्
विथितवद्भ्यः
षष्ठी
विथितवतः
विथितवतोः
विथितवताम्
सप्तमी
विथितवति
विथितवतोः
विथितवत्सु


अन्याः