वित्ति शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वित्तिः
वित्ती
वित्तयः
सम्बोधन
वित्ते
वित्ती
वित्तयः
द्वितीया
वित्तिम्
वित्ती
वित्तीः
तृतीया
वित्त्या
वित्तिभ्याम्
वित्तिभिः
चतुर्थी
वित्त्यै / वित्तये
वित्तिभ्याम्
वित्तिभ्यः
पञ्चमी
वित्त्याः / वित्तेः
वित्तिभ्याम्
वित्तिभ्यः
षष्ठी
वित्त्याः / वित्तेः
वित्त्योः
वित्तीनाम्
सप्तमी
वित्त्याम् / वित्तौ
वित्त्योः
वित्तिषु
 
एक
द्वि
बहु
प्रथमा
वित्तिः
वित्ती
वित्तयः
सम्बोधन
वित्ते
वित्ती
वित्तयः
द्वितीया
वित्तिम्
वित्ती
वित्तीः
तृतीया
वित्त्या
वित्तिभ्याम्
वित्तिभिः
चतुर्थी
वित्त्यै / वित्तये
वित्तिभ्याम्
वित्तिभ्यः
पञ्चमी
वित्त्याः / वित्तेः
वित्तिभ्याम्
वित्तिभ्यः
षष्ठी
वित्त्याः / वित्तेः
वित्त्योः
वित्तीनाम्
सप्तमी
वित्त्याम् / वित्तौ
वित्त्योः
वित्तिषु