वितन्वती शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वितन्वती
वितन्वत्यौ
वितन्वत्यः
सम्बोधन
वितन्वति
वितन्वत्यौ
वितन्वत्यः
द्वितीया
वितन्वतीम्
वितन्वत्यौ
वितन्वतीः
तृतीया
वितन्वत्या
वितन्वतीभ्याम्
वितन्वतीभिः
चतुर्थी
वितन्वत्यै
वितन्वतीभ्याम्
वितन्वतीभ्यः
पञ्चमी
वितन्वत्याः
वितन्वतीभ्याम्
वितन्वतीभ्यः
षष्ठी
वितन्वत्याः
वितन्वत्योः
वितन्वतीनाम्
सप्तमी
वितन्वत्याम्
वितन्वत्योः
वितन्वतीषु
 
एक
द्वि
बहु
प्रथमा
वितन्वती
वितन्वत्यौ
वितन्वत्यः
सम्बोधन
वितन्वति
वितन्वत्यौ
वितन्वत्यः
द्वितीया
वितन्वतीम्
वितन्वत्यौ
वितन्वतीः
तृतीया
वितन्वत्या
वितन्वतीभ्याम्
वितन्वतीभिः
चतुर्थी
वितन्वत्यै
वितन्वतीभ्याम्
वितन्वतीभ्यः
पञ्चमी
वितन्वत्याः
वितन्वतीभ्याम्
वितन्वतीभ्यः
षष्ठी
वितन्वत्याः
वितन्वत्योः
वितन्वतीनाम्
सप्तमी
वितन्वत्याम्
वितन्वत्योः
वितन्वतीषु


अन्याः