विञ्जती शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
विञ्जती
विञ्जत्यौ
विञ्जत्यः
सम्बोधन
विञ्जति
विञ्जत्यौ
विञ्जत्यः
द्वितीया
विञ्जतीम्
विञ्जत्यौ
विञ्जतीः
तृतीया
विञ्जत्या
विञ्जतीभ्याम्
विञ्जतीभिः
चतुर्थी
विञ्जत्यै
विञ्जतीभ्याम्
विञ्जतीभ्यः
पञ्चमी
विञ्जत्याः
विञ्जतीभ्याम्
विञ्जतीभ्यः
षष्ठी
विञ्जत्याः
विञ्जत्योः
विञ्जतीनाम्
सप्तमी
विञ्जत्याम्
विञ्जत्योः
विञ्जतीषु
 
एक
द्वि
बहु
प्रथमा
विञ्जती
विञ्जत्यौ
विञ्जत्यः
सम्बोधन
विञ्जति
विञ्जत्यौ
विञ्जत्यः
द्वितीया
विञ्जतीम्
विञ्जत्यौ
विञ्जतीः
तृतीया
विञ्जत्या
विञ्जतीभ्याम्
विञ्जतीभिः
चतुर्थी
विञ्जत्यै
विञ्जतीभ्याम्
विञ्जतीभ्यः
पञ्चमी
विञ्जत्याः
विञ्जतीभ्याम्
विञ्जतीभ्यः
षष्ठी
विञ्जत्याः
विञ्जत्योः
विञ्जतीनाम्
सप्तमी
विञ्जत्याम्
विञ्जत्योः
विञ्जतीषु


अन्याः