विञ्चती शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
विञ्चती
विञ्चत्यौ
विञ्चत्यः
सम्बोधन
विञ्चति
विञ्चत्यौ
विञ्चत्यः
द्वितीया
विञ्चतीम्
विञ्चत्यौ
विञ्चतीः
तृतीया
विञ्चत्या
विञ्चतीभ्याम्
विञ्चतीभिः
चतुर्थी
विञ्चत्यै
विञ्चतीभ्याम्
विञ्चतीभ्यः
पञ्चमी
विञ्चत्याः
विञ्चतीभ्याम्
विञ्चतीभ्यः
षष्ठी
विञ्चत्याः
विञ्चत्योः
विञ्चतीनाम्
सप्तमी
विञ्चत्याम्
विञ्चत्योः
विञ्चतीषु
 
एक
द्वि
बहु
प्रथमा
विञ्चती
विञ्चत्यौ
विञ्चत्यः
सम्बोधन
विञ्चति
विञ्चत्यौ
विञ्चत्यः
द्वितीया
विञ्चतीम्
विञ्चत्यौ
विञ्चतीः
तृतीया
विञ्चत्या
विञ्चतीभ्याम्
विञ्चतीभिः
चतुर्थी
विञ्चत्यै
विञ्चतीभ्याम्
विञ्चतीभ्यः
पञ्चमी
विञ्चत्याः
विञ्चतीभ्याम्
विञ्चतीभ्यः
षष्ठी
विञ्चत्याः
विञ्चत्योः
विञ्चतीनाम्
सप्तमी
विञ्चत्याम्
विञ्चत्योः
विञ्चतीषु


अन्याः