विजातत्व शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
विजातत्वम्
विजातत्वे
विजातत्वानि
सम्बोधन
विजातत्व
विजातत्वे
विजातत्वानि
द्वितीया
विजातत्वम्
विजातत्वे
विजातत्वानि
तृतीया
विजातत्वेन
विजातत्वाभ्याम्
विजातत्वैः
चतुर्थी
विजातत्वाय
विजातत्वाभ्याम्
विजातत्वेभ्यः
पञ्चमी
विजातत्वात् / विजातत्वाद्
विजातत्वाभ्याम्
विजातत्वेभ्यः
षष्ठी
विजातत्वस्य
विजातत्वयोः
विजातत्वानाम्
सप्तमी
विजातत्वे
विजातत्वयोः
विजातत्वेषु
 
एक
द्वि
बहु
प्रथमा
विजातत्वम्
विजातत्वे
विजातत्वानि
सम्बोधन
विजातत्व
विजातत्वे
विजातत्वानि
द्वितीया
विजातत्वम्
विजातत्वे
विजातत्वानि
तृतीया
विजातत्वेन
विजातत्वाभ्याम्
विजातत्वैः
चतुर्थी
विजातत्वाय
विजातत्वाभ्याम्
विजातत्वेभ्यः
पञ्चमी
विजातत्वात् / विजातत्वाद्
विजातत्वाभ्याम्
विजातत्वेभ्यः
षष्ठी
विजातत्वस्य
विजातत्वयोः
विजातत्वानाम्
सप्तमी
विजातत्वे
विजातत्वयोः
विजातत्वेषु