विच्छित्री शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
विच्छित्री
विच्छित्र्यौ
विच्छित्र्यः
सम्बोधन
विच्छित्रि
विच्छित्र्यौ
विच्छित्र्यः
द्वितीया
विच्छित्रीम्
विच्छित्र्यौ
विच्छित्रीः
तृतीया
विच्छित्र्या
विच्छित्रीभ्याम्
विच्छित्रीभिः
चतुर्थी
विच्छित्र्यै
विच्छित्रीभ्याम्
विच्छित्रीभ्यः
पञ्चमी
विच्छित्र्याः
विच्छित्रीभ्याम्
विच्छित्रीभ्यः
षष्ठी
विच्छित्र्याः
विच्छित्र्योः
विच्छित्रीणाम्
सप्तमी
विच्छित्र्याम्
विच्छित्र्योः
विच्छित्रीषु
 
एक
द्वि
बहु
प्रथमा
विच्छित्री
विच्छित्र्यौ
विच्छित्र्यः
सम्बोधन
विच्छित्रि
विच्छित्र्यौ
विच्छित्र्यः
द्वितीया
विच्छित्रीम्
विच्छित्र्यौ
विच्छित्रीः
तृतीया
विच्छित्र्या
विच्छित्रीभ्याम्
विच्छित्रीभिः
चतुर्थी
विच्छित्र्यै
विच्छित्रीभ्याम्
विच्छित्रीभ्यः
पञ्चमी
विच्छित्र्याः
विच्छित्रीभ्याम्
विच्छित्रीभ्यः
षष्ठी
विच्छित्र्याः
विच्छित्र्योः
विच्छित्रीणाम्
सप्तमी
विच्छित्र्याम्
विच्छित्र्योः
विच्छित्रीषु


अन्याः