विच्छायित्री शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
विच्छायित्री
विच्छायित्र्यौ
विच्छायित्र्यः
सम्बोधन
विच्छायित्रि
विच्छायित्र्यौ
विच्छायित्र्यः
द्वितीया
विच्छायित्रीम्
विच्छायित्र्यौ
विच्छायित्रीः
तृतीया
विच्छायित्र्या
विच्छायित्रीभ्याम्
विच्छायित्रीभिः
चतुर्थी
विच्छायित्र्यै
विच्छायित्रीभ्याम्
विच्छायित्रीभ्यः
पञ्चमी
विच्छायित्र्याः
विच्छायित्रीभ्याम्
विच्छायित्रीभ्यः
षष्ठी
विच्छायित्र्याः
विच्छायित्र्योः
विच्छायित्रीणाम्
सप्तमी
विच्छायित्र्याम्
विच्छायित्र्योः
विच्छायित्रीषु
 
एक
द्वि
बहु
प्रथमा
विच्छायित्री
विच्छायित्र्यौ
विच्छायित्र्यः
सम्बोधन
विच्छायित्रि
विच्छायित्र्यौ
विच्छायित्र्यः
द्वितीया
विच्छायित्रीम्
विच्छायित्र्यौ
विच्छायित्रीः
तृतीया
विच्छायित्र्या
विच्छायित्रीभ्याम्
विच्छायित्रीभिः
चतुर्थी
विच्छायित्र्यै
विच्छायित्रीभ्याम्
विच्छायित्रीभ्यः
पञ्चमी
विच्छायित्र्याः
विच्छायित्रीभ्याम्
विच्छायित्रीभ्यः
षष्ठी
विच्छायित्र्याः
विच्छायित्र्योः
विच्छायित्रीणाम्
सप्तमी
विच्छायित्र्याम्
विच्छायित्र्योः
विच्छायित्रीषु


अन्याः