विच्छायन्ती शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
विच्छायन्ती
विच्छायन्त्यौ
विच्छायन्त्यः
सम्बोधन
विच्छायन्ति
विच्छायन्त्यौ
विच्छायन्त्यः
द्वितीया
विच्छायन्तीम्
विच्छायन्त्यौ
विच्छायन्तीः
तृतीया
विच्छायन्त्या
विच्छायन्तीभ्याम्
विच्छायन्तीभिः
चतुर्थी
विच्छायन्त्यै
विच्छायन्तीभ्याम्
विच्छायन्तीभ्यः
पञ्चमी
विच्छायन्त्याः
विच्छायन्तीभ्याम्
विच्छायन्तीभ्यः
षष्ठी
विच्छायन्त्याः
विच्छायन्त्योः
विच्छायन्तीनाम्
सप्तमी
विच्छायन्त्याम्
विच्छायन्त्योः
विच्छायन्तीषु
 
एक
द्वि
बहु
प्रथमा
विच्छायन्ती
विच्छायन्त्यौ
विच्छायन्त्यः
सम्बोधन
विच्छायन्ति
विच्छायन्त्यौ
विच्छायन्त्यः
द्वितीया
विच्छायन्तीम्
विच्छायन्त्यौ
विच्छायन्तीः
तृतीया
विच्छायन्त्या
विच्छायन्तीभ्याम्
विच्छायन्तीभिः
चतुर्थी
विच्छायन्त्यै
विच्छायन्तीभ्याम्
विच्छायन्तीभ्यः
पञ्चमी
विच्छायन्त्याः
विच्छायन्तीभ्याम्
विच्छायन्तीभ्यः
षष्ठी
विच्छायन्त्याः
विच्छायन्त्योः
विच्छायन्तीनाम्
सप्तमी
विच्छायन्त्याम्
विच्छायन्त्योः
विच्छायन्तीषु