विच्छायती शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
विच्छायती
विच्छायत्यौ
विच्छायत्यः
सम्बोधन
विच्छायति
विच्छायत्यौ
विच्छायत्यः
द्वितीया
विच्छायतीम्
विच्छायत्यौ
विच्छायतीः
तृतीया
विच्छायत्या
विच्छायतीभ्याम्
विच्छायतीभिः
चतुर्थी
विच्छायत्यै
विच्छायतीभ्याम्
विच्छायतीभ्यः
पञ्चमी
विच्छायत्याः
विच्छायतीभ्याम्
विच्छायतीभ्यः
षष्ठी
विच्छायत्याः
विच्छायत्योः
विच्छायतीनाम्
सप्तमी
विच्छायत्याम्
विच्छायत्योः
विच्छायतीषु
 
एक
द्वि
बहु
प्रथमा
विच्छायती
विच्छायत्यौ
विच्छायत्यः
सम्बोधन
विच्छायति
विच्छायत्यौ
विच्छायत्यः
द्वितीया
विच्छायतीम्
विच्छायत्यौ
विच्छायतीः
तृतीया
विच्छायत्या
विच्छायतीभ्याम्
विच्छायतीभिः
चतुर्थी
विच्छायत्यै
विच्छायतीभ्याम्
विच्छायतीभ्यः
पञ्चमी
विच्छायत्याः
विच्छायतीभ्याम्
विच्छायतीभ्यः
षष्ठी
विच्छायत्याः
विच्छायत्योः
विच्छायतीनाम्
सप्तमी
विच्छायत्याम्
विच्छायत्योः
विच्छायतीषु


अन्याः