विच्छयित्री शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
विच्छयित्री
विच्छयित्र्यौ
विच्छयित्र्यः
सम्बोधन
विच्छयित्रि
विच्छयित्र्यौ
विच्छयित्र्यः
द्वितीया
विच्छयित्रीम्
विच्छयित्र्यौ
विच्छयित्रीः
तृतीया
विच्छयित्र्या
विच्छयित्रीभ्याम्
विच्छयित्रीभिः
चतुर्थी
विच्छयित्र्यै
विच्छयित्रीभ्याम्
विच्छयित्रीभ्यः
पञ्चमी
विच्छयित्र्याः
विच्छयित्रीभ्याम्
विच्छयित्रीभ्यः
षष्ठी
विच्छयित्र्याः
विच्छयित्र्योः
विच्छयित्रीणाम्
सप्तमी
विच्छयित्र्याम्
विच्छयित्र्योः
विच्छयित्रीषु
 
एक
द्वि
बहु
प्रथमा
विच्छयित्री
विच्छयित्र्यौ
विच्छयित्र्यः
सम्बोधन
विच्छयित्रि
विच्छयित्र्यौ
विच्छयित्र्यः
द्वितीया
विच्छयित्रीम्
विच्छयित्र्यौ
विच्छयित्रीः
तृतीया
विच्छयित्र्या
विच्छयित्रीभ्याम्
विच्छयित्रीभिः
चतुर्थी
विच्छयित्र्यै
विच्छयित्रीभ्याम्
विच्छयित्रीभ्यः
पञ्चमी
विच्छयित्र्याः
विच्छयित्रीभ्याम्
विच्छयित्रीभ्यः
षष्ठी
विच्छयित्र्याः
विच्छयित्र्योः
विच्छयित्रीणाम्
सप्तमी
विच्छयित्र्याम्
विच्छयित्र्योः
विच्छयित्रीषु


अन्याः