विच्छयन्ती शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
विच्छयन्ती
विच्छयन्त्यौ
विच्छयन्त्यः
सम्बोधन
विच्छयन्ति
विच्छयन्त्यौ
विच्छयन्त्यः
द्वितीया
विच्छयन्तीम्
विच्छयन्त्यौ
विच्छयन्तीः
तृतीया
विच्छयन्त्या
विच्छयन्तीभ्याम्
विच्छयन्तीभिः
चतुर्थी
विच्छयन्त्यै
विच्छयन्तीभ्याम्
विच्छयन्तीभ्यः
पञ्चमी
विच्छयन्त्याः
विच्छयन्तीभ्याम्
विच्छयन्तीभ्यः
षष्ठी
विच्छयन्त्याः
विच्छयन्त्योः
विच्छयन्तीनाम्
सप्तमी
विच्छयन्त्याम्
विच्छयन्त्योः
विच्छयन्तीषु
 
एक
द्वि
बहु
प्रथमा
विच्छयन्ती
विच्छयन्त्यौ
विच्छयन्त्यः
सम्बोधन
विच्छयन्ति
विच्छयन्त्यौ
विच्छयन्त्यः
द्वितीया
विच्छयन्तीम्
विच्छयन्त्यौ
विच्छयन्तीः
तृतीया
विच्छयन्त्या
विच्छयन्तीभ्याम्
विच्छयन्तीभिः
चतुर्थी
विच्छयन्त्यै
विच्छयन्तीभ्याम्
विच्छयन्तीभ्यः
पञ्चमी
विच्छयन्त्याः
विच्छयन्तीभ्याम्
विच्छयन्तीभ्यः
षष्ठी
विच्छयन्त्याः
विच्छयन्त्योः
विच्छयन्तीनाम्
सप्तमी
विच्छयन्त्याम्
विच्छयन्त्योः
विच्छयन्तीषु