विच्छन्ती शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
विच्छन्ती
विच्छन्त्यौ
विच्छन्त्यः
सम्बोधन
विच्छन्ति
विच्छन्त्यौ
विच्छन्त्यः
द्वितीया
विच्छन्तीम्
विच्छन्त्यौ
विच्छन्तीः
तृतीया
विच्छन्त्या
विच्छन्तीभ्याम्
विच्छन्तीभिः
चतुर्थी
विच्छन्त्यै
विच्छन्तीभ्याम्
विच्छन्तीभ्यः
पञ्चमी
विच्छन्त्याः
विच्छन्तीभ्याम्
विच्छन्तीभ्यः
षष्ठी
विच्छन्त्याः
विच्छन्त्योः
विच्छन्तीनाम्
सप्तमी
विच्छन्त्याम्
विच्छन्त्योः
विच्छन्तीषु
 
एक
द्वि
बहु
प्रथमा
विच्छन्ती
विच्छन्त्यौ
विच्छन्त्यः
सम्बोधन
विच्छन्ति
विच्छन्त्यौ
विच्छन्त्यः
द्वितीया
विच्छन्तीम्
विच्छन्त्यौ
विच्छन्तीः
तृतीया
विच्छन्त्या
विच्छन्तीभ्याम्
विच्छन्तीभिः
चतुर्थी
विच्छन्त्यै
विच्छन्तीभ्याम्
विच्छन्तीभ्यः
पञ्चमी
विच्छन्त्याः
विच्छन्तीभ्याम्
विच्छन्तीभ्यः
षष्ठी
विच्छन्त्याः
विच्छन्त्योः
विच्छन्तीनाम्
सप्तमी
विच्छन्त्याम्
विच्छन्त्योः
विच्छन्तीषु