विच्छती शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
विच्छती
विच्छत्यौ
विच्छत्यः
सम्बोधन
विच्छति
विच्छत्यौ
विच्छत्यः
द्वितीया
विच्छतीम्
विच्छत्यौ
विच्छतीः
तृतीया
विच्छत्या
विच्छतीभ्याम्
विच्छतीभिः
चतुर्थी
विच्छत्यै
विच्छतीभ्याम्
विच्छतीभ्यः
पञ्चमी
विच्छत्याः
विच्छतीभ्याम्
विच्छतीभ्यः
षष्ठी
विच्छत्याः
विच्छत्योः
विच्छतीनाम्
सप्तमी
विच्छत्याम्
विच्छत्योः
विच्छतीषु
 
एक
द्वि
बहु
प्रथमा
विच्छती
विच्छत्यौ
विच्छत्यः
सम्बोधन
विच्छति
विच्छत्यौ
विच्छत्यः
द्वितीया
विच्छतीम्
विच्छत्यौ
विच्छतीः
तृतीया
विच्छत्या
विच्छतीभ्याम्
विच्छतीभिः
चतुर्थी
विच्छत्यै
विच्छतीभ्याम्
विच्छतीभ्यः
पञ्चमी
विच्छत्याः
विच्छतीभ्याम्
विच्छतीभ्यः
षष्ठी
विच्छत्याः
विच्छत्योः
विच्छतीनाम्
सप्तमी
विच्छत्याम्
विच्छत्योः
विच्छतीषु


अन्याः