विचिन्वती शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
विचिन्वती
विचिन्वत्यौ
विचिन्वत्यः
सम्बोधन
विचिन्वति
विचिन्वत्यौ
विचिन्वत्यः
द्वितीया
विचिन्वतीम्
विचिन्वत्यौ
विचिन्वतीः
तृतीया
विचिन्वत्या
विचिन्वतीभ्याम्
विचिन्वतीभिः
चतुर्थी
विचिन्वत्यै
विचिन्वतीभ्याम्
विचिन्वतीभ्यः
पञ्चमी
विचिन्वत्याः
विचिन्वतीभ्याम्
विचिन्वतीभ्यः
षष्ठी
विचिन्वत्याः
विचिन्वत्योः
विचिन्वतीनाम्
सप्तमी
विचिन्वत्याम्
विचिन्वत्योः
विचिन्वतीषु
 
एक
द्वि
बहु
प्रथमा
विचिन्वती
विचिन्वत्यौ
विचिन्वत्यः
सम्बोधन
विचिन्वति
विचिन्वत्यौ
विचिन्वत्यः
द्वितीया
विचिन्वतीम्
विचिन्वत्यौ
विचिन्वतीः
तृतीया
विचिन्वत्या
विचिन्वतीभ्याम्
विचिन्वतीभिः
चतुर्थी
विचिन्वत्यै
विचिन्वतीभ्याम्
विचिन्वतीभ्यः
पञ्चमी
विचिन्वत्याः
विचिन्वतीभ्याम्
विचिन्वतीभ्यः
षष्ठी
विचिन्वत्याः
विचिन्वत्योः
विचिन्वतीनाम्
सप्तमी
विचिन्वत्याम्
विचिन्वत्योः
विचिन्वतीषु


अन्याः