विचन्ती शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
विचन्ती
विचन्त्यौ
विचन्त्यः
सम्बोधन
विचन्ति
विचन्त्यौ
विचन्त्यः
द्वितीया
विचन्तीम्
विचन्त्यौ
विचन्तीः
तृतीया
विचन्त्या
विचन्तीभ्याम्
विचन्तीभिः
चतुर्थी
विचन्त्यै
विचन्तीभ्याम्
विचन्तीभ्यः
पञ्चमी
विचन्त्याः
विचन्तीभ्याम्
विचन्तीभ्यः
षष्ठी
विचन्त्याः
विचन्त्योः
विचन्तीनाम्
सप्तमी
विचन्त्याम्
विचन्त्योः
विचन्तीषु
 
एक
द्वि
बहु
प्रथमा
विचन्ती
विचन्त्यौ
विचन्त्यः
सम्बोधन
विचन्ति
विचन्त्यौ
विचन्त्यः
द्वितीया
विचन्तीम्
विचन्त्यौ
विचन्तीः
तृतीया
विचन्त्या
विचन्तीभ्याम्
विचन्तीभिः
चतुर्थी
विचन्त्यै
विचन्तीभ्याम्
विचन्तीभ्यः
पञ्चमी
विचन्त्याः
विचन्तीभ्याम्
विचन्तीभ्यः
षष्ठी
विचन्त्याः
विचन्त्योः
विचन्तीनाम्
सप्तमी
विचन्त्याम्
विचन्त्योः
विचन्तीषु