विचती शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
विचती
विचत्यौ
विचत्यः
सम्बोधन
विचति
विचत्यौ
विचत्यः
द्वितीया
विचतीम्
विचत्यौ
विचतीः
तृतीया
विचत्या
विचतीभ्याम्
विचतीभिः
चतुर्थी
विचत्यै
विचतीभ्याम्
विचतीभ्यः
पञ्चमी
विचत्याः
विचतीभ्याम्
विचतीभ्यः
षष्ठी
विचत्याः
विचत्योः
विचतीनाम्
सप्तमी
विचत्याम्
विचत्योः
विचतीषु
 
एक
द्वि
बहु
प्रथमा
विचती
विचत्यौ
विचत्यः
सम्बोधन
विचति
विचत्यौ
विचत्यः
द्वितीया
विचतीम्
विचत्यौ
विचतीः
तृतीया
विचत्या
विचतीभ्याम्
विचतीभिः
चतुर्थी
विचत्यै
विचतीभ्याम्
विचतीभ्यः
पञ्चमी
विचत्याः
विचतीभ्याम्
विचतीभ्यः
षष्ठी
विचत्याः
विचत्योः
विचतीनाम्
सप्तमी
विचत्याम्
विचत्योः
विचतीषु


अन्याः