विंशतितमी शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
विंशतितमी
विंशतितम्यौ
विंशतितम्यः
सम्बोधन
विंशतितमि
विंशतितम्यौ
विंशतितम्यः
द्वितीया
विंशतितमीम्
विंशतितम्यौ
विंशतितमीः
तृतीया
विंशतितम्या
विंशतितमीभ्याम्
विंशतितमीभिः
चतुर्थी
विंशतितम्यै
विंशतितमीभ्याम्
विंशतितमीभ्यः
पञ्चमी
विंशतितम्याः
विंशतितमीभ्याम्
विंशतितमीभ्यः
षष्ठी
विंशतितम्याः
विंशतितम्योः
विंशतितमीनाम्
सप्तमी
विंशतितम्याम्
विंशतितम्योः
विंशतितमीषु
 
एक
द्वि
बहु
प्रथमा
विंशतितमी
विंशतितम्यौ
विंशतितम्यः
सम्बोधन
विंशतितमि
विंशतितम्यौ
विंशतितम्यः
द्वितीया
विंशतितमीम्
विंशतितम्यौ
विंशतितमीः
तृतीया
विंशतितम्या
विंशतितमीभ्याम्
विंशतितमीभिः
चतुर्थी
विंशतितम्यै
विंशतितमीभ्याम्
विंशतितमीभ्यः
पञ्चमी
विंशतितम्याः
विंशतितमीभ्याम्
विंशतितमीभ्यः
षष्ठी
विंशतितम्याः
विंशतितम्योः
विंशतितमीनाम्
सप्तमी
विंशतितम्याम्
विंशतितम्योः
विंशतितमीषु


अन्याः