वाह्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वाह्यः
वाह्यौ
वाह्याः
सम्बोधन
वाह्य
वाह्यौ
वाह्याः
द्वितीया
वाह्यम्
वाह्यौ
वाह्यान्
तृतीया
वाह्येन
वाह्याभ्याम्
वाह्यैः
चतुर्थी
वाह्याय
वाह्याभ्याम्
वाह्येभ्यः
पञ्चमी
वाह्यात् / वाह्याद्
वाह्याभ्याम्
वाह्येभ्यः
षष्ठी
वाह्यस्य
वाह्ययोः
वाह्यानाम्
सप्तमी
वाह्ये
वाह्ययोः
वाह्येषु
 
एक
द्वि
बहु
प्रथमा
वाह्यः
वाह्यौ
वाह्याः
सम्बोधन
वाह्य
वाह्यौ
वाह्याः
द्वितीया
वाह्यम्
वाह्यौ
वाह्यान्
तृतीया
वाह्येन
वाह्याभ्याम्
वाह्यैः
चतुर्थी
वाह्याय
वाह्याभ्याम्
वाह्येभ्यः
पञ्चमी
वाह्यात् / वाह्याद्
वाह्याभ्याम्
वाह्येभ्यः
षष्ठी
वाह्यस्य
वाह्ययोः
वाह्यानाम्
सप्तमी
वाह्ये
वाह्ययोः
वाह्येषु


अन्याः