वाहिकी शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वाहिकी
वाहिक्यौ
वाहिक्यः
सम्बोधन
वाहिकि
वाहिक्यौ
वाहिक्यः
द्वितीया
वाहिकीम्
वाहिक्यौ
वाहिकीः
तृतीया
वाहिक्या
वाहिकीभ्याम्
वाहिकीभिः
चतुर्थी
वाहिक्यै
वाहिकीभ्याम्
वाहिकीभ्यः
पञ्चमी
वाहिक्याः
वाहिकीभ्याम्
वाहिकीभ्यः
षष्ठी
वाहिक्याः
वाहिक्योः
वाहिकीनाम्
सप्तमी
वाहिक्याम्
वाहिक्योः
वाहिकीषु
 
एक
द्वि
बहु
प्रथमा
वाहिकी
वाहिक्यौ
वाहिक्यः
सम्बोधन
वाहिकि
वाहिक्यौ
वाहिक्यः
द्वितीया
वाहिकीम्
वाहिक्यौ
वाहिकीः
तृतीया
वाहिक्या
वाहिकीभ्याम्
वाहिकीभिः
चतुर्थी
वाहिक्यै
वाहिकीभ्याम्
वाहिकीभ्यः
पञ्चमी
वाहिक्याः
वाहिकीभ्याम्
वाहिकीभ्यः
षष्ठी
वाहिक्याः
वाहिक्योः
वाहिकीनाम्
सप्तमी
वाहिक्याम्
वाहिक्योः
वाहिकीषु


अन्याः