वाहनिकी शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वाहनिकी
वाहनिक्यौ
वाहनिक्यः
सम्बोधन
वाहनिकि
वाहनिक्यौ
वाहनिक्यः
द्वितीया
वाहनिकीम्
वाहनिक्यौ
वाहनिकीः
तृतीया
वाहनिक्या
वाहनिकीभ्याम्
वाहनिकीभिः
चतुर्थी
वाहनिक्यै
वाहनिकीभ्याम्
वाहनिकीभ्यः
पञ्चमी
वाहनिक्याः
वाहनिकीभ्याम्
वाहनिकीभ्यः
षष्ठी
वाहनिक्याः
वाहनिक्योः
वाहनिकीनाम्
सप्तमी
वाहनिक्याम्
वाहनिक्योः
वाहनिकीषु
 
एक
द्वि
बहु
प्रथमा
वाहनिकी
वाहनिक्यौ
वाहनिक्यः
सम्बोधन
वाहनिकि
वाहनिक्यौ
वाहनिक्यः
द्वितीया
वाहनिकीम्
वाहनिक्यौ
वाहनिकीः
तृतीया
वाहनिक्या
वाहनिकीभ्याम्
वाहनिकीभिः
चतुर्थी
वाहनिक्यै
वाहनिकीभ्याम्
वाहनिकीभ्यः
पञ्चमी
वाहनिक्याः
वाहनिकीभ्याम्
वाहनिकीभ्यः
षष्ठी
वाहनिक्याः
वाहनिक्योः
वाहनिकीनाम्
सप्तमी
वाहनिक्याम्
वाहनिक्योः
वाहनिकीषु


अन्याः