वास्त्री शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वास्त्री
वास्त्र्यौ
वास्त्र्यः
सम्बोधन
वास्त्रि
वास्त्र्यौ
वास्त्र्यः
द्वितीया
वास्त्रीम्
वास्त्र्यौ
वास्त्रीः
तृतीया
वास्त्र्या
वास्त्रीभ्याम्
वास्त्रीभिः
चतुर्थी
वास्त्र्यै
वास्त्रीभ्याम्
वास्त्रीभ्यः
पञ्चमी
वास्त्र्याः
वास्त्रीभ्याम्
वास्त्रीभ्यः
षष्ठी
वास्त्र्याः
वास्त्र्योः
वास्त्रीणाम्
सप्तमी
वास्त्र्याम्
वास्त्र्योः
वास्त्रीषु
 
एक
द्वि
बहु
प्रथमा
वास्त्री
वास्त्र्यौ
वास्त्र्यः
सम्बोधन
वास्त्रि
वास्त्र्यौ
वास्त्र्यः
द्वितीया
वास्त्रीम्
वास्त्र्यौ
वास्त्रीः
तृतीया
वास्त्र्या
वास्त्रीभ्याम्
वास्त्रीभिः
चतुर्थी
वास्त्र्यै
वास्त्रीभ्याम्
वास्त्रीभ्यः
पञ्चमी
वास्त्र्याः
वास्त्रीभ्याम्
वास्त्रीभ्यः
षष्ठी
वास्त्र्याः
वास्त्र्योः
वास्त्रीणाम्
सप्तमी
वास्त्र्याम्
वास्त्र्योः
वास्त्रीषु


अन्याः