वास्त्रयुगिकी शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वास्त्रयुगिकी
वास्त्रयुगिक्यौ
वास्त्रयुगिक्यः
सम्बोधन
वास्त्रयुगिकि
वास्त्रयुगिक्यौ
वास्त्रयुगिक्यः
द्वितीया
वास्त्रयुगिकीम्
वास्त्रयुगिक्यौ
वास्त्रयुगिकीः
तृतीया
वास्त्रयुगिक्या
वास्त्रयुगिकीभ्याम्
वास्त्रयुगिकीभिः
चतुर्थी
वास्त्रयुगिक्यै
वास्त्रयुगिकीभ्याम्
वास्त्रयुगिकीभ्यः
पञ्चमी
वास्त्रयुगिक्याः
वास्त्रयुगिकीभ्याम्
वास्त्रयुगिकीभ्यः
षष्ठी
वास्त्रयुगिक्याः
वास्त्रयुगिक्योः
वास्त्रयुगिकीणाम्
सप्तमी
वास्त्रयुगिक्याम्
वास्त्रयुगिक्योः
वास्त्रयुगिकीषु
 
एक
द्वि
बहु
प्रथमा
वास्त्रयुगिकी
वास्त्रयुगिक्यौ
वास्त्रयुगिक्यः
सम्बोधन
वास्त्रयुगिकि
वास्त्रयुगिक्यौ
वास्त्रयुगिक्यः
द्वितीया
वास्त्रयुगिकीम्
वास्त्रयुगिक्यौ
वास्त्रयुगिकीः
तृतीया
वास्त्रयुगिक्या
वास्त्रयुगिकीभ्याम्
वास्त्रयुगिकीभिः
चतुर्थी
वास्त्रयुगिक्यै
वास्त्रयुगिकीभ्याम्
वास्त्रयुगिकीभ्यः
पञ्चमी
वास्त्रयुगिक्याः
वास्त्रयुगिकीभ्याम्
वास्त्रयुगिकीभ्यः
षष्ठी
वास्त्रयुगिक्याः
वास्त्रयुगिक्योः
वास्त्रयुगिकीणाम्
सप्तमी
वास्त्रयुगिक्याम्
वास्त्रयुगिक्योः
वास्त्रयुगिकीषु


अन्याः