वास्तेयी शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वास्तेयी
वास्तेय्यौ
वास्तेय्यः
सम्बोधन
वास्तेयि
वास्तेय्यौ
वास्तेय्यः
द्वितीया
वास्तेयीम्
वास्तेय्यौ
वास्तेयीः
तृतीया
वास्तेय्या
वास्तेयीभ्याम्
वास्तेयीभिः
चतुर्थी
वास्तेय्यै
वास्तेयीभ्याम्
वास्तेयीभ्यः
पञ्चमी
वास्तेय्याः
वास्तेयीभ्याम्
वास्तेयीभ्यः
षष्ठी
वास्तेय्याः
वास्तेय्योः
वास्तेयीनाम्
सप्तमी
वास्तेय्याम्
वास्तेय्योः
वास्तेयीषु
 
एक
द्वि
बहु
प्रथमा
वास्तेयी
वास्तेय्यौ
वास्तेय्यः
सम्बोधन
वास्तेयि
वास्तेय्यौ
वास्तेय्यः
द्वितीया
वास्तेयीम्
वास्तेय्यौ
वास्तेयीः
तृतीया
वास्तेय्या
वास्तेयीभ्याम्
वास्तेयीभिः
चतुर्थी
वास्तेय्यै
वास्तेयीभ्याम्
वास्तेयीभ्यः
पञ्चमी
वास्तेय्याः
वास्तेयीभ्याम्
वास्तेयीभ्यः
षष्ठी
वास्तेय्याः
वास्तेय्योः
वास्तेयीनाम्
सप्तमी
वास्तेय्याम्
वास्तेय्योः
वास्तेयीषु


अन्याः