वास्तुविद्यी शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वास्तुविद्यी
वास्तुविद्य्यौ
वास्तुविद्यः / वास्तुविद्य्यः
सम्बोधन
वास्तुविद्यि
वास्तुविद्य्यौ
वास्तुविद्यः / वास्तुविद्य्यः
द्वितीया
वास्तुविद्यीम्
वास्तुविद्य्यौ
वास्तुविद्यीः
तृतीया
वास्तुविद्य्या
वास्तुविद्यीभ्याम्
वास्तुविद्यीभिः
चतुर्थी
वास्तुविद्य्यै
वास्तुविद्यीभ्याम्
वास्तुविद्यीभ्यः
पञ्चमी
वास्तुविद्याः / वास्तुविद्य्याः
वास्तुविद्यीभ्याम्
वास्तुविद्यीभ्यः
षष्ठी
वास्तुविद्याः / वास्तुविद्य्याः
वास्तुविद्योः / वास्तुविद्य्योः
वास्तुविद्यीनाम्
सप्तमी
वास्तुविद्याम् / वास्तुविद्य्याम्
वास्तुविद्योः / वास्तुविद्य्योः
वास्तुविद्यीषु
 
एक
द्वि
बहु
प्रथमा
वास्तुविद्यी
वास्तुविद्य्यौ
वास्तुविद्यः / वास्तुविद्य्यः
सम्बोधन
वास्तुविद्यि
वास्तुविद्य्यौ
वास्तुविद्यः / वास्तुविद्य्यः
द्वितीया
वास्तुविद्यीम्
वास्तुविद्य्यौ
वास्तुविद्यीः
तृतीया
वास्तुविद्य्या
वास्तुविद्यीभ्याम्
वास्तुविद्यीभिः
चतुर्थी
वास्तुविद्य्यै
वास्तुविद्यीभ्याम्
वास्तुविद्यीभ्यः
पञ्चमी
वास्तुविद्याः / वास्तुविद्य्याः
वास्तुविद्यीभ्याम्
वास्तुविद्यीभ्यः
षष्ठी
वास्तुविद्याः / वास्तुविद्य्याः
वास्तुविद्योः / वास्तुविद्य्योः
वास्तुविद्यीनाम्
सप्तमी
वास्तुविद्याम् / वास्तुविद्य्याम्
वास्तुविद्योः / वास्तुविद्य्योः
वास्तुविद्यीषु


अन्याः