वासवेयी शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वासवेयी
वासवेय्यौ
वासवेय्यः
सम्बोधन
वासवेयि
वासवेय्यौ
वासवेय्यः
द्वितीया
वासवेयीम्
वासवेय्यौ
वासवेयीः
तृतीया
वासवेय्या
वासवेयीभ्याम्
वासवेयीभिः
चतुर्थी
वासवेय्यै
वासवेयीभ्याम्
वासवेयीभ्यः
पञ्चमी
वासवेय्याः
वासवेयीभ्याम्
वासवेयीभ्यः
षष्ठी
वासवेय्याः
वासवेय्योः
वासवेयीनाम्
सप्तमी
वासवेय्याम्
वासवेय्योः
वासवेयीषु
 
एक
द्वि
बहु
प्रथमा
वासवेयी
वासवेय्यौ
वासवेय्यः
सम्बोधन
वासवेयि
वासवेय्यौ
वासवेय्यः
द्वितीया
वासवेयीम्
वासवेय्यौ
वासवेयीः
तृतीया
वासवेय्या
वासवेयीभ्याम्
वासवेयीभिः
चतुर्थी
वासवेय्यै
वासवेयीभ्याम्
वासवेयीभ्यः
पञ्चमी
वासवेय्याः
वासवेयीभ्याम्
वासवेयीभ्यः
षष्ठी
वासवेय्याः
वासवेय्योः
वासवेयीनाम्
सप्तमी
वासवेय्याम्
वासवेय्योः
वासवेयीषु


अन्याः