वासवी शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वासवी
वासव्यौ
वासव्यः
सम्बोधन
वासवि
वासव्यौ
वासव्यः
द्वितीया
वासवीम्
वासव्यौ
वासवीः
तृतीया
वासव्या
वासवीभ्याम्
वासवीभिः
चतुर्थी
वासव्यै
वासवीभ्याम्
वासवीभ्यः
पञ्चमी
वासव्याः
वासवीभ्याम्
वासवीभ्यः
षष्ठी
वासव्याः
वासव्योः
वासवीनाम्
सप्तमी
वासव्याम्
वासव्योः
वासवीषु
 
एक
द्वि
बहु
प्रथमा
वासवी
वासव्यौ
वासव्यः
सम्बोधन
वासवि
वासव्यौ
वासव्यः
द्वितीया
वासवीम्
वासव्यौ
वासवीः
तृतीया
वासव्या
वासवीभ्याम्
वासवीभिः
चतुर्थी
वासव्यै
वासवीभ्याम्
वासवीभ्यः
पञ्चमी
वासव्याः
वासवीभ्याम्
वासवीभ्यः
षष्ठी
वासव्याः
वासव्योः
वासवीनाम्
सप्तमी
वासव्याम्
वासव्योः
वासवीषु


अन्याः