वासयित्री शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वासयित्री
वासयित्र्यौ
वासयित्र्यः
सम्बोधन
वासयित्रि
वासयित्र्यौ
वासयित्र्यः
द्वितीया
वासयित्रीम्
वासयित्र्यौ
वासयित्रीः
तृतीया
वासयित्र्या
वासयित्रीभ्याम्
वासयित्रीभिः
चतुर्थी
वासयित्र्यै
वासयित्रीभ्याम्
वासयित्रीभ्यः
पञ्चमी
वासयित्र्याः
वासयित्रीभ्याम्
वासयित्रीभ्यः
षष्ठी
वासयित्र्याः
वासयित्र्योः
वासयित्रीणाम्
सप्तमी
वासयित्र्याम्
वासयित्र्योः
वासयित्रीषु
 
एक
द्वि
बहु
प्रथमा
वासयित्री
वासयित्र्यौ
वासयित्र्यः
सम्बोधन
वासयित्रि
वासयित्र्यौ
वासयित्र्यः
द्वितीया
वासयित्रीम्
वासयित्र्यौ
वासयित्रीः
तृतीया
वासयित्र्या
वासयित्रीभ्याम्
वासयित्रीभिः
चतुर्थी
वासयित्र्यै
वासयित्रीभ्याम्
वासयित्रीभ्यः
पञ्चमी
वासयित्र्याः
वासयित्रीभ्याम्
वासयित्रीभ्यः
षष्ठी
वासयित्र्याः
वासयित्र्योः
वासयित्रीणाम्
सप्तमी
वासयित्र्याम्
वासयित्र्योः
वासयित्रीषु


अन्याः