वाशिष्ठी शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वाशिष्ठी
वाशिष्ठ्यौ
वाशिष्ठ्यः
सम्बोधन
वाशिष्ठि
वाशिष्ठ्यौ
वाशिष्ठ्यः
द्वितीया
वाशिष्ठीम्
वाशिष्ठ्यौ
वाशिष्ठीः
तृतीया
वाशिष्ठ्या
वाशिष्ठीभ्याम्
वाशिष्ठीभिः
चतुर्थी
वाशिष्ठ्यै
वाशिष्ठीभ्याम्
वाशिष्ठीभ्यः
पञ्चमी
वाशिष्ठ्याः
वाशिष्ठीभ्याम्
वाशिष्ठीभ्यः
षष्ठी
वाशिष्ठ्याः
वाशिष्ठ्योः
वाशिष्ठीनाम्
सप्तमी
वाशिष्ठ्याम्
वाशिष्ठ्योः
वाशिष्ठीषु
 
एक
द्वि
बहु
प्रथमा
वाशिष्ठी
वाशिष्ठ्यौ
वाशिष्ठ्यः
सम्बोधन
वाशिष्ठि
वाशिष्ठ्यौ
वाशिष्ठ्यः
द्वितीया
वाशिष्ठीम्
वाशिष्ठ्यौ
वाशिष्ठीः
तृतीया
वाशिष्ठ्या
वाशिष्ठीभ्याम्
वाशिष्ठीभिः
चतुर्थी
वाशिष्ठ्यै
वाशिष्ठीभ्याम्
वाशिष्ठीभ्यः
पञ्चमी
वाशिष्ठ्याः
वाशिष्ठीभ्याम्
वाशिष्ठीभ्यः
षष्ठी
वाशिष्ठ्याः
वाशिष्ठ्योः
वाशिष्ठीनाम्
सप्तमी
वाशिष्ठ्याम्
वाशिष्ठ्योः
वाशिष्ठीषु


अन्याः