वाशित्री शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वाशित्री
वाशित्र्यौ
वाशित्र्यः
सम्बोधन
वाशित्रि
वाशित्र्यौ
वाशित्र्यः
द्वितीया
वाशित्रीम्
वाशित्र्यौ
वाशित्रीः
तृतीया
वाशित्र्या
वाशित्रीभ्याम्
वाशित्रीभिः
चतुर्थी
वाशित्र्यै
वाशित्रीभ्याम्
वाशित्रीभ्यः
पञ्चमी
वाशित्र्याः
वाशित्रीभ्याम्
वाशित्रीभ्यः
षष्ठी
वाशित्र्याः
वाशित्र्योः
वाशित्रीणाम्
सप्तमी
वाशित्र्याम्
वाशित्र्योः
वाशित्रीषु
 
एक
द्वि
बहु
प्रथमा
वाशित्री
वाशित्र्यौ
वाशित्र्यः
सम्बोधन
वाशित्रि
वाशित्र्यौ
वाशित्र्यः
द्वितीया
वाशित्रीम्
वाशित्र्यौ
वाशित्रीः
तृतीया
वाशित्र्या
वाशित्रीभ्याम्
वाशित्रीभिः
चतुर्थी
वाशित्र्यै
वाशित्रीभ्याम्
वाशित्रीभ्यः
पञ्चमी
वाशित्र्याः
वाशित्रीभ्याम्
वाशित्रीभ्यः
षष्ठी
वाशित्र्याः
वाशित्र्योः
वाशित्रीणाम्
सप्तमी
वाशित्र्याम्
वाशित्र्योः
वाशित्रीषु


अन्याः