वावर्तित्री शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वावर्तित्री
वावर्तित्र्यौ
वावर्तित्र्यः
सम्बोधन
वावर्तित्रि
वावर्तित्र्यौ
वावर्तित्र्यः
द्वितीया
वावर्तित्रीम्
वावर्तित्र्यौ
वावर्तित्रीः
तृतीया
वावर्तित्र्या
वावर्तित्रीभ्याम्
वावर्तित्रीभिः
चतुर्थी
वावर्तित्र्यै
वावर्तित्रीभ्याम्
वावर्तित्रीभ्यः
पञ्चमी
वावर्तित्र्याः
वावर्तित्रीभ्याम्
वावर्तित्रीभ्यः
षष्ठी
वावर्तित्र्याः
वावर्तित्र्योः
वावर्तित्रीणाम्
सप्तमी
वावर्तित्र्याम्
वावर्तित्र्योः
वावर्तित्रीषु
 
एक
द्वि
बहु
प्रथमा
वावर्तित्री
वावर्तित्र्यौ
वावर्तित्र्यः
सम्बोधन
वावर्तित्रि
वावर्तित्र्यौ
वावर्तित्र्यः
द्वितीया
वावर्तित्रीम्
वावर्तित्र्यौ
वावर्तित्रीः
तृतीया
वावर्तित्र्या
वावर्तित्रीभ्याम्
वावर्तित्रीभिः
चतुर्थी
वावर्तित्र्यै
वावर्तित्रीभ्याम्
वावर्तित्रीभ्यः
पञ्चमी
वावर्तित्र्याः
वावर्तित्रीभ्याम्
वावर्तित्रीभ्यः
षष्ठी
वावर्तित्र्याः
वावर्तित्र्योः
वावर्तित्रीणाम्
सप्तमी
वावर्तित्र्याम्
वावर्तित्र्योः
वावर्तित्रीषु


अन्याः