वाल्मीकि शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वाल्मीकिः
वाल्मीकी
वाल्मीकयः
सम्बोधन
वाल्मीके
वाल्मीकी
वाल्मीकयः
द्वितीया
वाल्मीकिम्
वाल्मीकी
वाल्मीकीन्
तृतीया
वाल्मीकिना
वाल्मीकिभ्याम्
वाल्मीकिभिः
चतुर्थी
वाल्मीकये
वाल्मीकिभ्याम्
वाल्मीकिभ्यः
पञ्चमी
वाल्मीकेः
वाल्मीकिभ्याम्
वाल्मीकिभ्यः
षष्ठी
वाल्मीकेः
वाल्मीक्योः
वाल्मीकीनाम्
सप्तमी
वाल्मीकौ
वाल्मीक्योः
वाल्मीकिषु
 
एक
द्वि
बहु
प्रथमा
वाल्मीकिः
वाल्मीकी
वाल्मीकयः
सम्बोधन
वाल्मीके
वाल्मीकी
वाल्मीकयः
द्वितीया
वाल्मीकिम्
वाल्मीकी
वाल्मीकीन्
तृतीया
वाल्मीकिना
वाल्मीकिभ्याम्
वाल्मीकिभिः
चतुर्थी
वाल्मीकये
वाल्मीकिभ्याम्
वाल्मीकिभ्यः
पञ्चमी
वाल्मीकेः
वाल्मीकिभ्याम्
वाल्मीकिभ्यः
षष्ठी
वाल्मीकेः
वाल्मीक्योः
वाल्मीकीनाम्
सप्तमी
वाल्मीकौ
वाल्मीक्योः
वाल्मीकिषु