वार्षशतिकी शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वार्षशतिकी
वार्षशतिक्यौ
वार्षशतिक्यः
सम्बोधन
वार्षशतिकि
वार्षशतिक्यौ
वार्षशतिक्यः
द्वितीया
वार्षशतिकीम्
वार्षशतिक्यौ
वार्षशतिकीः
तृतीया
वार्षशतिक्या
वार्षशतिकीभ्याम्
वार्षशतिकीभिः
चतुर्थी
वार्षशतिक्यै
वार्षशतिकीभ्याम्
वार्षशतिकीभ्यः
पञ्चमी
वार्षशतिक्याः
वार्षशतिकीभ्याम्
वार्षशतिकीभ्यः
षष्ठी
वार्षशतिक्याः
वार्षशतिक्योः
वार्षशतिकीनाम्
सप्तमी
वार्षशतिक्याम्
वार्षशतिक्योः
वार्षशतिकीषु
 
एक
द्वि
बहु
प्रथमा
वार्षशतिकी
वार्षशतिक्यौ
वार्षशतिक्यः
सम्बोधन
वार्षशतिकि
वार्षशतिक्यौ
वार्षशतिक्यः
द्वितीया
वार्षशतिकीम्
वार्षशतिक्यौ
वार्षशतिकीः
तृतीया
वार्षशतिक्या
वार्षशतिकीभ्याम्
वार्षशतिकीभिः
चतुर्थी
वार्षशतिक्यै
वार्षशतिकीभ्याम्
वार्षशतिकीभ्यः
पञ्चमी
वार्षशतिक्याः
वार्षशतिकीभ्याम्
वार्षशतिकीभ्यः
षष्ठी
वार्षशतिक्याः
वार्षशतिक्योः
वार्षशतिकीनाम्
सप्तमी
वार्षशतिक्याम्
वार्षशतिक्योः
वार्षशतिकीषु


अन्याः