वार्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वार्यः
वार्यौ
वार्याः
सम्बोधन
वार्य
वार्यौ
वार्याः
द्वितीया
वार्यम्
वार्यौ
वार्यान्
तृतीया
वार्येण
वार्याभ्याम्
वार्यैः
चतुर्थी
वार्याय
वार्याभ्याम्
वार्येभ्यः
पञ्चमी
वार्यात् / वार्याद्
वार्याभ्याम्
वार्येभ्यः
षष्ठी
वार्यस्य
वार्ययोः
वार्याणाम्
सप्तमी
वार्ये
वार्ययोः
वार्येषु
 
एक
द्वि
बहु
प्रथमा
वार्यः
वार्यौ
वार्याः
सम्बोधन
वार्य
वार्यौ
वार्याः
द्वितीया
वार्यम्
वार्यौ
वार्यान्
तृतीया
वार्येण
वार्याभ्याम्
वार्यैः
चतुर्थी
वार्याय
वार्याभ्याम्
वार्येभ्यः
पञ्चमी
वार्यात् / वार्याद्
वार्याभ्याम्
वार्येभ्यः
षष्ठी
वार्यस्य
वार्ययोः
वार्याणाम्
सप्तमी
वार्ये
वार्ययोः
वार्येषु


अन्याः