वार्मतेयी शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वार्मतेयी
वार्मतेय्यौ
वार्मतेय्यः
सम्बोधन
वार्मतेयि
वार्मतेय्यौ
वार्मतेय्यः
द्वितीया
वार्मतेयीम्
वार्मतेय्यौ
वार्मतेयीः
तृतीया
वार्मतेय्या
वार्मतेयीभ्याम्
वार्मतेयीभिः
चतुर्थी
वार्मतेय्यै
वार्मतेयीभ्याम्
वार्मतेयीभ्यः
पञ्चमी
वार्मतेय्याः
वार्मतेयीभ्याम्
वार्मतेयीभ्यः
षष्ठी
वार्मतेय्याः
वार्मतेय्योः
वार्मतेयीनाम्
सप्तमी
वार्मतेय्याम्
वार्मतेय्योः
वार्मतेयीषु
 
एक
द्वि
बहु
प्रथमा
वार्मतेयी
वार्मतेय्यौ
वार्मतेय्यः
सम्बोधन
वार्मतेयि
वार्मतेय्यौ
वार्मतेय्यः
द्वितीया
वार्मतेयीम्
वार्मतेय्यौ
वार्मतेयीः
तृतीया
वार्मतेय्या
वार्मतेयीभ्याम्
वार्मतेयीभिः
चतुर्थी
वार्मतेय्यै
वार्मतेयीभ्याम्
वार्मतेयीभ्यः
पञ्चमी
वार्मतेय्याः
वार्मतेयीभ्याम्
वार्मतेयीभ्यः
षष्ठी
वार्मतेय्याः
वार्मतेय्योः
वार्मतेयीनाम्
सप्तमी
वार्मतेय्याम्
वार्मतेय्योः
वार्मतेयीषु


अन्याः