वार्मणी शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वार्मणी
वार्मण्यौ
वार्मण्यः
सम्बोधन
वार्मणि
वार्मण्यौ
वार्मण्यः
द्वितीया
वार्मणीम्
वार्मण्यौ
वार्मणीः
तृतीया
वार्मण्या
वार्मणीभ्याम्
वार्मणीभिः
चतुर्थी
वार्मण्यै
वार्मणीभ्याम्
वार्मणीभ्यः
पञ्चमी
वार्मण्याः
वार्मणीभ्याम्
वार्मणीभ्यः
षष्ठी
वार्मण्याः
वार्मण्योः
वार्मणीनाम्
सप्तमी
वार्मण्याम्
वार्मण्योः
वार्मणीषु
 
एक
द्वि
बहु
प्रथमा
वार्मणी
वार्मण्यौ
वार्मण्यः
सम्बोधन
वार्मणि
वार्मण्यौ
वार्मण्यः
द्वितीया
वार्मणीम्
वार्मण्यौ
वार्मणीः
तृतीया
वार्मण्या
वार्मणीभ्याम्
वार्मणीभिः
चतुर्थी
वार्मण्यै
वार्मणीभ्याम्
वार्मणीभ्यः
पञ्चमी
वार्मण्याः
वार्मणीभ्याम्
वार्मणीभ्यः
षष्ठी
वार्मण्याः
वार्मण्योः
वार्मणीनाम्
सप्तमी
वार्मण्याम्
वार्मण्योः
वार्मणीषु


अन्याः