वार्ध्रकठिनिकी शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वार्ध्रकठिनिकी
वार्ध्रकठिनिक्यौ
वार्ध्रकठिनिक्यः
सम्बोधन
वार्ध्रकठिनिकि
वार्ध्रकठिनिक्यौ
वार्ध्रकठिनिक्यः
द्वितीया
वार्ध्रकठिनिकीम्
वार्ध्रकठिनिक्यौ
वार्ध्रकठिनिकीः
तृतीया
वार्ध्रकठिनिक्या
वार्ध्रकठिनिकीभ्याम्
वार्ध्रकठिनिकीभिः
चतुर्थी
वार्ध्रकठिनिक्यै
वार्ध्रकठिनिकीभ्याम्
वार्ध्रकठिनिकीभ्यः
पञ्चमी
वार्ध्रकठिनिक्याः
वार्ध्रकठिनिकीभ्याम्
वार्ध्रकठिनिकीभ्यः
षष्ठी
वार्ध्रकठिनिक्याः
वार्ध्रकठिनिक्योः
वार्ध्रकठिनिकीनाम्
सप्तमी
वार्ध्रकठिनिक्याम्
वार्ध्रकठिनिक्योः
वार्ध्रकठिनिकीषु
 
एक
द्वि
बहु
प्रथमा
वार्ध्रकठिनिकी
वार्ध्रकठिनिक्यौ
वार्ध्रकठिनिक्यः
सम्बोधन
वार्ध्रकठिनिकि
वार्ध्रकठिनिक्यौ
वार्ध्रकठिनिक्यः
द्वितीया
वार्ध्रकठिनिकीम्
वार्ध्रकठिनिक्यौ
वार्ध्रकठिनिकीः
तृतीया
वार्ध्रकठिनिक्या
वार्ध्रकठिनिकीभ्याम्
वार्ध्रकठिनिकीभिः
चतुर्थी
वार्ध्रकठिनिक्यै
वार्ध्रकठिनिकीभ्याम्
वार्ध्रकठिनिकीभ्यः
पञ्चमी
वार्ध्रकठिनिक्याः
वार्ध्रकठिनिकीभ्याम्
वार्ध्रकठिनिकीभ्यः
षष्ठी
वार्ध्रकठिनिक्याः
वार्ध्रकठिनिक्योः
वार्ध्रकठिनिकीनाम्
सप्तमी
वार्ध्रकठिनिक्याम्
वार्ध्रकठिनिक्योः
वार्ध्रकठिनिकीषु


अन्याः