वार्दालीमती शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वार्दालीमती
वार्दालीमत्यौ
वार्दालीमत्यः
सम्बोधन
वार्दालीमति
वार्दालीमत्यौ
वार्दालीमत्यः
द्वितीया
वार्दालीमतीम्
वार्दालीमत्यौ
वार्दालीमतीः
तृतीया
वार्दालीमत्या
वार्दालीमतीभ्याम्
वार्दालीमतीभिः
चतुर्थी
वार्दालीमत्यै
वार्दालीमतीभ्याम्
वार्दालीमतीभ्यः
पञ्चमी
वार्दालीमत्याः
वार्दालीमतीभ्याम्
वार्दालीमतीभ्यः
षष्ठी
वार्दालीमत्याः
वार्दालीमत्योः
वार्दालीमतीनाम्
सप्तमी
वार्दालीमत्याम्
वार्दालीमत्योः
वार्दालीमतीषु
 
एक
द्वि
बहु
प्रथमा
वार्दालीमती
वार्दालीमत्यौ
वार्दालीमत्यः
सम्बोधन
वार्दालीमति
वार्दालीमत्यौ
वार्दालीमत्यः
द्वितीया
वार्दालीमतीम्
वार्दालीमत्यौ
वार्दालीमतीः
तृतीया
वार्दालीमत्या
वार्दालीमतीभ्याम्
वार्दालीमतीभिः
चतुर्थी
वार्दालीमत्यै
वार्दालीमतीभ्याम्
वार्दालीमतीभ्यः
पञ्चमी
वार्दालीमत्याः
वार्दालीमतीभ्याम्
वार्दालीमतीभ्यः
षष्ठी
वार्दालीमत्याः
वार्दालीमत्योः
वार्दालीमतीनाम्
सप्तमी
वार्दालीमत्याम्
वार्दालीमत्योः
वार्दालीमतीषु


अन्याः