वार्त्रघ्नी शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वार्त्रघ्नी
वार्त्रघ्ण्यौ
वार्त्रघ्ण्यः
सम्बोधन
वार्त्रघ्णि
वार्त्रघ्ण्यौ
वार्त्रघ्ण्यः
द्वितीया
वार्त्रघ्णीम्
वार्त्रघ्ण्यौ
वार्त्रघ्णीः
तृतीया
वार्त्रघ्ण्या
वार्त्रघ्नीभ्याम्
वार्त्रघ्नीभिः
चतुर्थी
वार्त्रघ्ण्यै
वार्त्रघ्नीभ्याम्
वार्त्रघ्नीभ्यः
पञ्चमी
वार्त्रघ्ण्याः
वार्त्रघ्नीभ्याम्
वार्त्रघ्नीभ्यः
षष्ठी
वार्त्रघ्ण्याः
वार्त्रघ्ण्योः
वार्त्रघ्नीनाम्
सप्तमी
वार्त्रघ्ण्याम्
वार्त्रघ्ण्योः
वार्त्रघ्नीषु
 
एक
द्वि
बहु
प्रथमा
वार्त्रघ्नी
वार्त्रघ्ण्यौ
वार्त्रघ्ण्यः
सम्बोधन
वार्त्रघ्णि
वार्त्रघ्ण्यौ
वार्त्रघ्ण्यः
द्वितीया
वार्त्रघ्णीम्
वार्त्रघ्ण्यौ
वार्त्रघ्णीः
तृतीया
वार्त्रघ्ण्या
वार्त्रघ्नीभ्याम्
वार्त्रघ्नीभिः
चतुर्थी
वार्त्रघ्ण्यै
वार्त्रघ्नीभ्याम्
वार्त्रघ्नीभ्यः
पञ्चमी
वार्त्रघ्ण्याः
वार्त्रघ्नीभ्याम्
वार्त्रघ्नीभ्यः
षष्ठी
वार्त्रघ्ण्याः
वार्त्रघ्ण्योः
वार्त्रघ्नीनाम्
सप्तमी
वार्त्रघ्ण्याम्
वार्त्रघ्ण्योः
वार्त्रघ्नीषु


अन्याः