वार्त्तिकी शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वार्त्तिकी
वार्त्तिक्यौ
वार्त्तिक्यः
सम्बोधन
वार्त्तिकि
वार्त्तिक्यौ
वार्त्तिक्यः
द्वितीया
वार्त्तिकीम्
वार्त्तिक्यौ
वार्त्तिकीः
तृतीया
वार्त्तिक्या
वार्त्तिकीभ्याम्
वार्त्तिकीभिः
चतुर्थी
वार्त्तिक्यै
वार्त्तिकीभ्याम्
वार्त्तिकीभ्यः
पञ्चमी
वार्त्तिक्याः
वार्त्तिकीभ्याम्
वार्त्तिकीभ्यः
षष्ठी
वार्त्तिक्याः
वार्त्तिक्योः
वार्त्तिकीनाम्
सप्तमी
वार्त्तिक्याम्
वार्त्तिक्योः
वार्त्तिकीषु
 
एक
द्वि
बहु
प्रथमा
वार्त्तिकी
वार्त्तिक्यौ
वार्त्तिक्यः
सम्बोधन
वार्त्तिकि
वार्त्तिक्यौ
वार्त्तिक्यः
द्वितीया
वार्त्तिकीम्
वार्त्तिक्यौ
वार्त्तिकीः
तृतीया
वार्त्तिक्या
वार्त्तिकीभ्याम्
वार्त्तिकीभिः
चतुर्थी
वार्त्तिक्यै
वार्त्तिकीभ्याम्
वार्त्तिकीभ्यः
पञ्चमी
वार्त्तिक्याः
वार्त्तिकीभ्याम्
वार्त्तिकीभ्यः
षष्ठी
वार्त्तिक्याः
वार्त्तिक्योः
वार्त्तिकीनाम्
सप्तमी
वार्त्तिक्याम्
वार्त्तिक्योः
वार्त्तिकीषु


अन्याः