वार्तिकी शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वार्तिकी
वार्तिक्यौ
वार्तिक्यः
सम्बोधन
वार्तिकि
वार्तिक्यौ
वार्तिक्यः
द्वितीया
वार्तिकीम्
वार्तिक्यौ
वार्तिकीः
तृतीया
वार्तिक्या
वार्तिकीभ्याम्
वार्तिकीभिः
चतुर्थी
वार्तिक्यै
वार्तिकीभ्याम्
वार्तिकीभ्यः
पञ्चमी
वार्तिक्याः
वार्तिकीभ्याम्
वार्तिकीभ्यः
षष्ठी
वार्तिक्याः
वार्तिक्योः
वार्तिकीनाम्
सप्तमी
वार्तिक्याम्
वार्तिक्योः
वार्तिकीषु
 
एक
द्वि
बहु
प्रथमा
वार्तिकी
वार्तिक्यौ
वार्तिक्यः
सम्बोधन
वार्तिकि
वार्तिक्यौ
वार्तिक्यः
द्वितीया
वार्तिकीम्
वार्तिक्यौ
वार्तिकीः
तृतीया
वार्तिक्या
वार्तिकीभ्याम्
वार्तिकीभिः
चतुर्थी
वार्तिक्यै
वार्तिकीभ्याम्
वार्तिकीभ्यः
पञ्चमी
वार्तिक्याः
वार्तिकीभ्याम्
वार्तिकीभ्यः
षष्ठी
वार्तिक्याः
वार्तिक्योः
वार्तिकीनाम्
सप्तमी
वार्तिक्याम्
वार्तिक्योः
वार्तिकीषु


अन्याः