वार्णवी शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वार्णवी
वार्णव्यौ
वार्णव्यः
सम्बोधन
वार्णवि
वार्णव्यौ
वार्णव्यः
द्वितीया
वार्णवीम्
वार्णव्यौ
वार्णवीः
तृतीया
वार्णव्या
वार्णवीभ्याम्
वार्णवीभिः
चतुर्थी
वार्णव्यै
वार्णवीभ्याम्
वार्णवीभ्यः
पञ्चमी
वार्णव्याः
वार्णवीभ्याम्
वार्णवीभ्यः
षष्ठी
वार्णव्याः
वार्णव्योः
वार्णवीनाम्
सप्तमी
वार्णव्याम्
वार्णव्योः
वार्णवीषु
 
एक
द्वि
बहु
प्रथमा
वार्णवी
वार्णव्यौ
वार्णव्यः
सम्बोधन
वार्णवि
वार्णव्यौ
वार्णव्यः
द्वितीया
वार्णवीम्
वार्णव्यौ
वार्णवीः
तृतीया
वार्णव्या
वार्णवीभ्याम्
वार्णवीभिः
चतुर्थी
वार्णव्यै
वार्णवीभ्याम्
वार्णवीभ्यः
पञ्चमी
वार्णव्याः
वार्णवीभ्याम्
वार्णवीभ्यः
षष्ठी
वार्णव्याः
वार्णव्योः
वार्णवीनाम्
सप्तमी
वार्णव्याम्
वार्णव्योः
वार्णवीषु


अन्याः