वारुणी शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वारुणी
वारुण्यौ
वारुण्यः
सम्बोधन
वारुणि
वारुण्यौ
वारुण्यः
द्वितीया
वारुणीम्
वारुण्यौ
वारुणीः
तृतीया
वारुण्या
वारुणीभ्याम्
वारुणीभिः
चतुर्थी
वारुण्यै
वारुणीभ्याम्
वारुणीभ्यः
पञ्चमी
वारुण्याः
वारुणीभ्याम्
वारुणीभ्यः
षष्ठी
वारुण्याः
वारुण्योः
वारुणीनाम्
सप्तमी
वारुण्याम्
वारुण्योः
वारुणीषु
 
एक
द्वि
बहु
प्रथमा
वारुणी
वारुण्यौ
वारुण्यः
सम्बोधन
वारुणि
वारुण्यौ
वारुण्यः
द्वितीया
वारुणीम्
वारुण्यौ
वारुणीः
तृतीया
वारुण्या
वारुणीभ्याम्
वारुणीभिः
चतुर्थी
वारुण्यै
वारुणीभ्याम्
वारुणीभ्यः
पञ्चमी
वारुण्याः
वारुणीभ्याम्
वारुणीभ्यः
षष्ठी
वारुण्याः
वारुण्योः
वारुणीनाम्
सप्तमी
वारुण्याम्
वारुण्योः
वारुणीषु


अन्याः