वारिवाहिणी शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वारिवाहिणी
वारिवाहिण्यौ
वारिवाहिण्यः
सम्बोधन
वारिवाहिणि
वारिवाहिण्यौ
वारिवाहिण्यः
द्वितीया
वारिवाहिणीम्
वारिवाहिण्यौ
वारिवाहिणीः
तृतीया
वारिवाहिण्या
वारिवाहिणीभ्याम्
वारिवाहिणीभिः
चतुर्थी
वारिवाहिण्यै
वारिवाहिणीभ्याम्
वारिवाहिणीभ्यः
पञ्चमी
वारिवाहिण्याः
वारिवाहिणीभ्याम्
वारिवाहिणीभ्यः
षष्ठी
वारिवाहिण्याः
वारिवाहिण्योः
वारिवाहिणीनाम्
सप्तमी
वारिवाहिण्याम्
वारिवाहिण्योः
वारिवाहिणीषु
 
एक
द्वि
बहु
प्रथमा
वारिवाहिणी
वारिवाहिण्यौ
वारिवाहिण्यः
सम्बोधन
वारिवाहिणि
वारिवाहिण्यौ
वारिवाहिण्यः
द्वितीया
वारिवाहिणीम्
वारिवाहिण्यौ
वारिवाहिणीः
तृतीया
वारिवाहिण्या
वारिवाहिणीभ्याम्
वारिवाहिणीभिः
चतुर्थी
वारिवाहिण्यै
वारिवाहिणीभ्याम्
वारिवाहिणीभ्यः
पञ्चमी
वारिवाहिण्याः
वारिवाहिणीभ्याम्
वारिवाहिणीभ्यः
षष्ठी
वारिवाहिण्याः
वारिवाहिण्योः
वारिवाहिणीनाम्
सप्तमी
वारिवाहिण्याम्
वारिवाहिण्योः
वारिवाहिणीषु


अन्याः