वारिपथिकी शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वारिपथिकी
वारिपथिक्यौ
वारिपथिक्यः
सम्बोधन
वारिपथिकि
वारिपथिक्यौ
वारिपथिक्यः
द्वितीया
वारिपथिकीम्
वारिपथिक्यौ
वारिपथिकीः
तृतीया
वारिपथिक्या
वारिपथिकीभ्याम्
वारिपथिकीभिः
चतुर्थी
वारिपथिक्यै
वारिपथिकीभ्याम्
वारिपथिकीभ्यः
पञ्चमी
वारिपथिक्याः
वारिपथिकीभ्याम्
वारिपथिकीभ्यः
षष्ठी
वारिपथिक्याः
वारिपथिक्योः
वारिपथिकीनाम्
सप्तमी
वारिपथिक्याम्
वारिपथिक्योः
वारिपथिकीषु
 
एक
द्वि
बहु
प्रथमा
वारिपथिकी
वारिपथिक्यौ
वारिपथिक्यः
सम्बोधन
वारिपथिकि
वारिपथिक्यौ
वारिपथिक्यः
द्वितीया
वारिपथिकीम्
वारिपथिक्यौ
वारिपथिकीः
तृतीया
वारिपथिक्या
वारिपथिकीभ्याम्
वारिपथिकीभिः
चतुर्थी
वारिपथिक्यै
वारिपथिकीभ्याम्
वारिपथिकीभ्यः
पञ्चमी
वारिपथिक्याः
वारिपथिकीभ्याम्
वारिपथिकीभ्यः
षष्ठी
वारिपथिक्याः
वारिपथिक्योः
वारिपथिकीनाम्
सप्तमी
वारिपथिक्याम्
वारिपथिक्योः
वारिपथिकीषु


अन्याः