वाराही शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वाराही
वाराह्यौ
वाराह्यः
सम्बोधन
वाराहि
वाराह्यौ
वाराह्यः
द्वितीया
वाराहीम्
वाराह्यौ
वाराहीः
तृतीया
वाराह्या
वाराहीभ्याम्
वाराहीभिः
चतुर्थी
वाराह्यै
वाराहीभ्याम्
वाराहीभ्यः
पञ्चमी
वाराह्याः
वाराहीभ्याम्
वाराहीभ्यः
षष्ठी
वाराह्याः
वाराह्योः
वाराहीणाम्
सप्तमी
वाराह्याम्
वाराह्योः
वाराहीषु
 
एक
द्वि
बहु
प्रथमा
वाराही
वाराह्यौ
वाराह्यः
सम्बोधन
वाराहि
वाराह्यौ
वाराह्यः
द्वितीया
वाराहीम्
वाराह्यौ
वाराहीः
तृतीया
वाराह्या
वाराहीभ्याम्
वाराहीभिः
चतुर्थी
वाराह्यै
वाराहीभ्याम्
वाराहीभ्यः
पञ्चमी
वाराह्याः
वाराहीभ्याम्
वाराहीभ्यः
षष्ठी
वाराह्याः
वाराह्योः
वाराहीणाम्
सप्तमी
वाराह्याम्
वाराह्योः
वाराहीषु