वारयित्री शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वारयित्री
वारयित्र्यौ
वारयित्र्यः
सम्बोधन
वारयित्रि
वारयित्र्यौ
वारयित्र्यः
द्वितीया
वारयित्रीम्
वारयित्र्यौ
वारयित्रीः
तृतीया
वारयित्र्या
वारयित्रीभ्याम्
वारयित्रीभिः
चतुर्थी
वारयित्र्यै
वारयित्रीभ्याम्
वारयित्रीभ्यः
पञ्चमी
वारयित्र्याः
वारयित्रीभ्याम्
वारयित्रीभ्यः
षष्ठी
वारयित्र्याः
वारयित्र्योः
वारयित्रीणाम्
सप्तमी
वारयित्र्याम्
वारयित्र्योः
वारयित्रीषु
 
एक
द्वि
बहु
प्रथमा
वारयित्री
वारयित्र्यौ
वारयित्र्यः
सम्बोधन
वारयित्रि
वारयित्र्यौ
वारयित्र्यः
द्वितीया
वारयित्रीम्
वारयित्र्यौ
वारयित्रीः
तृतीया
वारयित्र्या
वारयित्रीभ्याम्
वारयित्रीभिः
चतुर्थी
वारयित्र्यै
वारयित्रीभ्याम्
वारयित्रीभ्यः
पञ्चमी
वारयित्र्याः
वारयित्रीभ्याम्
वारयित्रीभ्यः
षष्ठी
वारयित्र्याः
वारयित्र्योः
वारयित्रीणाम्
सप्तमी
वारयित्र्याम्
वारयित्र्योः
वारयित्रीषु


अन्याः