वारयितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वारयितव्यः
वारयितव्यौ
वारयितव्याः
सम्बोधन
वारयितव्य
वारयितव्यौ
वारयितव्याः
द्वितीया
वारयितव्यम्
वारयितव्यौ
वारयितव्यान्
तृतीया
वारयितव्येन
वारयितव्याभ्याम्
वारयितव्यैः
चतुर्थी
वारयितव्याय
वारयितव्याभ्याम्
वारयितव्येभ्यः
पञ्चमी
वारयितव्यात् / वारयितव्याद्
वारयितव्याभ्याम्
वारयितव्येभ्यः
षष्ठी
वारयितव्यस्य
वारयितव्ययोः
वारयितव्यानाम्
सप्तमी
वारयितव्ये
वारयितव्ययोः
वारयितव्येषु
 
एक
द्वि
बहु
प्रथमा
वारयितव्यः
वारयितव्यौ
वारयितव्याः
सम्बोधन
वारयितव्य
वारयितव्यौ
वारयितव्याः
द्वितीया
वारयितव्यम्
वारयितव्यौ
वारयितव्यान्
तृतीया
वारयितव्येन
वारयितव्याभ्याम्
वारयितव्यैः
चतुर्थी
वारयितव्याय
वारयितव्याभ्याम्
वारयितव्येभ्यः
पञ्चमी
वारयितव्यात् / वारयितव्याद्
वारयितव्याभ्याम्
वारयितव्येभ्यः
षष्ठी
वारयितव्यस्य
वारयितव्ययोः
वारयितव्यानाम्
सप्तमी
वारयितव्ये
वारयितव्ययोः
वारयितव्येषु


अन्याः