वायसी शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वायसी
वायस्यौ
वायस्यः
सम्बोधन
वायसि
वायस्यौ
वायस्यः
द्वितीया
वायसीम्
वायस्यौ
वायसीः
तृतीया
वायस्या
वायसीभ्याम्
वायसीभिः
चतुर्थी
वायस्यै
वायसीभ्याम्
वायसीभ्यः
पञ्चमी
वायस्याः
वायसीभ्याम्
वायसीभ्यः
षष्ठी
वायस्याः
वायस्योः
वायसीनाम्
सप्तमी
वायस्याम्
वायस्योः
वायसीषु
 
एक
द्वि
बहु
प्रथमा
वायसी
वायस्यौ
वायस्यः
सम्बोधन
वायसि
वायस्यौ
वायस्यः
द्वितीया
वायसीम्
वायस्यौ
वायसीः
तृतीया
वायस्या
वायसीभ्याम्
वायसीभिः
चतुर्थी
वायस्यै
वायसीभ्याम्
वायसीभ्यः
पञ्चमी
वायस्याः
वायसीभ्याम्
वायसीभ्यः
षष्ठी
वायस्याः
वायस्योः
वायसीनाम्
सप्तमी
वायस्याम्
वायस्योः
वायसीषु


अन्याः